A 160-4 Netrajñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/4
Title: Netrajñānārṇavatantra
Dimensions: 30 x 8 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/280
Remarks:


Reel No. A 160-4 Inventory No. 47330

Title Netrajñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 8.0 cm

Folios 171

Lines per Folio 7

Foliation figures in middle right hand margin of the verso

Place of Deposit NAK

Accession No. 1/0280

Manuscript Features

Scribe lefts few lines blank on the fol. 40v.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

amṛteśamaheśāya viśvārtidhvaṃśanāya ca |

parāparasvarūpāya namaste trayalocane (!) ||

vidhvastasūryendugatāsanastho

satvādirūpo (!) prabhavāmṛtī sā |

mahāñ ca lakṣmīm amṛtā purā sā

saṅjñavinī cāmṛtapūrvvanāmā ||

śikhim anudeśasaṃkṣo (!) vācayet saṃkṣarāṇi,

kramavaraṇamaheśo māyayā pūrvvanāmā |

sa paraśikhi dvidīrgho śakti (!) cānte visarggaḥ

†vadanaparasamāyāvantavānāma† cānte || (fol. 1v1–4)

End

devi devi tava snehāt, prakāśo yaṃ maheśvaraḥ |

sarvādhikārapaurvvādīn uttarotta(1)ram antagaṃ ||

prakāśo yaṃ mahātantraṃ jñānārṇavamahottamaṃ |

iti jñātvā mahādevi, naipunañ ca prakāśyasi || (!)  (fol. 171r7, v1)

Colophon

iti śrī(2)netrajñānārṇave mahātantre svatantrabhāvane śrīman naveśābbhay (!) mukhanirggataśrīparāpṛcchābhidhāne śrīguhyāmṭtīśārccana(3)n nāma navapañcāśaḥ samāptam iti ||   || (fol. 171v1–3)

Microfilm Details

Reel No. A 0160/04

Date of Filming 14-10-1971

Exposures 178

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fols.  5v–6r, 18v–19r, 134v–135r,

Catalogued by MS

Date 05-04-2007

Bibliography