A 160-4 Netrajñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 160/4
Title: Netrajñānārṇavatantra
Dimensions: 30 x 8 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/280
Remarks:
Reel No. A 160-4 Inventory No. 47330
Title Netrajñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 8.0 cm
Folios 171
Lines per Folio 7
Foliation figures in middle right hand margin of the verso
Place of Deposit NAK
Accession No. 1/0280
Manuscript Features
Scribe lefts few lines blank on the fol. 40v.
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
amṛteśamaheśāya viśvārtidhvaṃśanāya ca |
parāparasvarūpāya namaste trayalocane (!) ||
vidhvastasūryendugatāsanastho
satvādirūpo (!) prabhavāmṛtī sā |
mahāñ ca lakṣmīm amṛtā purā sā
saṅjñavinī cāmṛtapūrvvanāmā ||
śikhim anudeśasaṃkṣo (!) vācayet saṃkṣarāṇi,
kramavaraṇamaheśo māyayā pūrvvanāmā |
sa paraśikhi dvidīrgho śakti (!) cānte visarggaḥ
†vadanaparasamāyāvantavānāma† cānte || (fol. 1v1–4)
End
devi devi tava snehāt, prakāśo yaṃ maheśvaraḥ |
sarvādhikārapaurvvādīn uttarotta(1)ram antagaṃ ||
prakāśo yaṃ mahātantraṃ jñānārṇavamahottamaṃ |
iti jñātvā mahādevi, naipunañ ca prakāśyasi || (!) (fol. 171r7, v1)
Colophon
iti śrī(2)netrajñānārṇave mahātantre svatantrabhāvane śrīman naveśābbhay (!) mukhanirggataśrīparāpṛcchābhidhāne śrīguhyāmṭtīśārccana(3)n nāma navapañcāśaḥ samāptam iti || || (fol. 171v1–3)
Microfilm Details
Reel No. A 0160/04
Date of Filming 14-10-1971
Exposures 178
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3, two exposures of fols. 5v–6r, 18v–19r, 134v–135r,
Catalogued by MS
Date 05-04-2007
Bibliography